अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग
( विश्वरूप के दर्शन हेतु अर्जुन की प्रार्थना )
अर्जुन उवाच
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥
त्वतः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥
Overview
Article Name | अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग |
अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग | Click here |
Category | Badisoch |
Telegram | |
---|---|
Official Website | Click here |
भगवान द्वारा अपने विश्व रूप का वर्णन (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥
मम देहे गुडाकेश यच्चान्यद्द्रष्टमिच्छसि ॥
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥
संजय द्वारा धृतराष्ट्र के प्रति विश्वरूप का वर्णन (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥
अर्जुन द्वारा भगवान के विश्वरूप का देखा जाना और उनकी स्तुति करना (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥
नान्तं न मध्यं न पुनस्तवादिंपश्यामि विश्वेश्वर विश्वरूप ॥
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥
पश्यामि त्वां दीप्तहुताशवक्त्रंस्वतेजसा विश्वमिदं तपन्तम् ॥
दृष्ट्वाद्भुतं रूपमुग्रं तवेदंलोकत्रयं प्रव्यथितं महात्मन् ॥
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा: स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥
गंधर्वयक्षासुरसिद्धसङ्घावीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥
बहूदरं बहुदंष्ट्राकरालंदृष्टवा लोकाः प्रव्यथितास्तथाहम् ॥
दृष्टवा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै ॥
तथा तवामी नरलोकवीराविशन्ति वक्त्राण्यभिविज्वलन्ति ॥
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥
तेजोभिरापूर्य जगत्समग्रंभासस्तवोग्राः प्रतपन्ति विष्णो ॥
विज्ञातुमिच्छामि भवन्तमाद्यंन हि प्रजानामि तव प्रवृत्तिम् ॥
भगवान द्वारा अपने प्रभाव का वर्णन और अर्जुन को युद्ध के लिए उत्साहित करना (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥
मया हतांस्त्वं जहि मा व्यथिष्ठायुध्यस्व जेतासि रणे सपत्नान् ॥
भयभीत हुए अर्जुन द्वारा भगवान की स्तुति और चतुर्भुज रूप का दर्शन कराने के लिए प्रार्थना )
नमस्कृत्वा भूय एवाह कृष्णंसगद्गदं भीतभीतः प्रणम्य ॥
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घा: ॥
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप । ।
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥
अनन्तवीर्यामितविक्रमस्त्वंसर्वं समाप्नोषि ततोऽसि सर्वः ॥
अजानता महिमानं तवेदंमया प्रमादात्प्रणयेन वापि ॥
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षंतत्क्षामये त्वामहमप्रमेयम् ॥
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽप्यप्रतिमप्रभाव ॥ (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्॥ (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
तदेव मे दर्शय देवरूपंप्रसीद देवेश जगन्निवास ॥ (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
तेनैव रूपेण चतुर्भुजेनसहस्रबाहो भव विश्वमूर्ते॥ (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
भगवान द्वारा अपने विश्वरूप के दर्शन की महिमा का कथन तथा चतुर्भुज और सौम्य रूप का दिखाया जाना
श्रीभगवानुवाच
तेजोमयं विश्वमनन्तमाद्यंयन्मे त्वदन्येन न दृष्टपूर्वम् ॥ (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
एवं रूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
व्यतेपभीः प्रीतमनाः पुनस्त्वंतदेव मे रूपमिदं प्रपश्य ॥
आश्वासयामास च भीतमेनंभूत्वा पुनः सौम्यवपुर्महात्मा ॥ (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
बिना अनन्य भक्ति के चतुर्भुज रूप के दर्शन की दुर्लभता का और फलसहित अनन्य भक्ति का कथन
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥ (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
शक्य एवं विधो द्रष्टुं दृष्ट्वानसि मां यथा ॥
ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप ॥
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ (अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग)
भावार्थ : हे अर्जुन! जो पुरुष केवल मेरे ही लिए सम्पूर्ण कर्तव्य कर्मों को करने वाला है, मेरे परायण है, मेरा भक्त है, आसक्तिरहित है और सम्पूर्ण भूतप्राणियों में वैरभाव से रहित है (सर्वत्र भगवद्बुद्धि हो जाने से उस पुरुष का अति अपराध करने वाले में भी वैरभाव नहीं होता है, फिर औरों में तो कहना ही क्या है), वह अनन्यभक्तियुक्त पुरुष मुझको ही प्राप्त होता है॥55॥
श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥11॥
धार्मिक कहानियाँ | News | social media | game | |
सम्पूर्ण Durga Saptashati | ||||
हर जानकारी अपनी भाषा हिंदी में सरल शब्दों में प्राप्त करने के लिए हमारे फेसबुक पेज को लाइक करे जहाँ आपको सही बात पूरी जानकारी के साथ प्रदान की जाती है । हमारे फेसबुक पेज को लाइक करने के लिए यहाँ क्लिक करें ।
1 thought on “अथैकादशोऽध्यायः- विश्वरूपदर्शनयोग (Shrimad Bhagavad Gita . 11 )”