अर्जुनविषादयोग- पहला अध्याय
( दोनों सेनाओं के प्रधान-प्रधान शूरवीरों की गणना और सामर्थ्य का कथन )
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥
युयुधानो विराटश्च द्रुपदश्च महारथः ॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङवः ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥
( दोनों सेनाओं की शंख-ध्वनि का कथन )
Contents
सिंहनादं विनद्योच्चैः शंख दध्मो प्रतापवान् ॥
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥
माधवः पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतुः ॥
पौण्ड्रं दध्मौ महाशंख भीमकर्मा वृकोदरः ॥
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक् ॥
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥
( अर्जुन द्वारा सेना-निरीक्षण का प्रसंग )
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
कृपया परयाविष्टो विषीदत्रिदमब्रवीत् ।
(मोह से व्याप्त हुए अर्जुन के कायरता, स्नेह और शोकयुक्त वचन )
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे में रोमहर्षश्च जायते ॥
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥
किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ॥
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥
भावार्थ : अतएव हे माधव! अपने ही बान्धव धृतराष्ट्र के पुत्रों को मारने के लिए हम योग्य नहीं हैं क्योंकि अपने ही कुटुम्ब को मारकर हम कैसे सुखी होंगे?॥37॥
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥
भावार्थ : इन वर्णसंकरकारक दोषों से कुलघातियों के सनातन कुल-धर्म और जाति-धर्म नष्ट हो जाते हैं॥43॥
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥
श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः। ॥1॥
हर जानकारी अपनी भाषा हिंदी में सरल शब्दों में प्राप्त करने के लिए हमारे फेसबुक पेज को लाइक करे जहाँ आपको सही बात पूरी जानकारी के साथ प्रदान की जाती है | हमारे फेसबुक पेज को लाइक करने के लिए यहाँ क्लिक करें |
1 thought on “अर्जुनविषादयोग- पहला अध्याय (Shrimad Bhagavad Gita 1 )”